සිංහල මුල් පිටපතේ අනුවාදනය මෙතනින් දැඩි සිතත් මුඩු හිසත් නිසා දැඩිමුණ්ඩ වූ “දැඩිමුණ්ඩ දෙවියෝ”
All the problems that are raised by you can be solemnly observed at home during the daily life of Lord Buddha while worshiping Pirith Prayer and singing the songs and making concessions to His Thera.
Hardcover sth
Dictatorship
Generous cell stings
Keerthiswar Jagiswara
Speaking skills
MP’s wizard
Authority Trust
Deity Bandara
God’s seating
Kalhara Pushpetsha Natha
Paddle ointments
Hema Latha has a good hand
Bandara Devendra Nama
Dramatic Art & Literature Dissolve stream
Ayurveda Nilan Dara Thathakaya
Bunu channels
Bandara Devendra Nama
Hardcover peace
Central Province of Sri Lanka
Calaise Mandire Residences
Ramya Deva Rushira Buddha
Sri Shanthi Health Act
Ashma is the father-in-law of Janana
Desha Dasha Keerthi is perverse
External cosmology
Sri Kirthi Day of the World
Yaksha Naranagam are seen
Dyed hair
The Divine Littry is the Patriotism
Illness is a boyhood disease
Stylistically, Yakgarya
Vessam Sanghika Sangitha Devale
Rumyawi is the cream of the Swan
Souvenir Tea Maja Shriya Thera
Funeral Doctrine
Grassroots musk limp
The amazingly beautiful Bhanu stool
Namo Namo, the Dhamma. Thevaraya
Hail the Hail
New towns are rude
It’s not too bad
Certainly not
Punish Ransing
This is the first day
Mowinga Sheding
Sons I have
Mathematically correct
Sambuddha Bhakthi
Kukhadippi Hasatheena
Wicked men and women
A terrifying exuberance
This is the second and third line
Other Insurance
Hardcover is God’s plea
In the marauder war, when the marauderic war came to Buddha Shrihath, when he was on his way to Buddha Buddhism, when he was born in the Thalgiri kandha of Eranathathi, he was fighting alone and confronting Siddhartha herself in fear of many powerful gods. From the time he was appointed as the defense post of the Buddha Sasana, he lived in the Altumena Temple In the name of Abakekha Devatha Bandara, the name of Amabakke Devaka Bandara, the great and noble Lord of the Rakshatra, who appears in the names of Keerthi Bandara, Menik Bandara and Keerthi Bandara, raise your petition with the tongue, uttering the tongue and uttering the tongue. We came in contact with us, the evil, evil spirit Circular kumbhāṇḍādīngē upadravayanda tundosin caused illness owns sarvaārakṣāva make devils away from all the planets mevēlē day trial · Dr.
dæḍi sitat muḍu hisat nisā dæḍimuṇḍa vū “dæḍimuṇḍa deviyō”
oba hamuvē nægena siyalu praśna duk karadaravalaṭa dinapatā tama nivasēdī vuvada budun væn̆da pirit sachCdhāyanā kara adāḷa stōtra gāyanā kara unvahansēṭa piṁ pet anumōdan kirīmen seta sahanaya udākaragata hækiya.
dæḍimuṇḍa stōtraya
yakṣēśvara bandhana
kṛta mahā śaila bhinnaṁ
kīrtiśvara jagadiśvara
bhāṣaṇa pravīṇaṁ
mantrīṣvara mantra yantra
tantra bhāra dhāraṁ
dēvata baṇḍāra
dēva āsana praviṣṭaṁ
kalhāra puṣpēca dantā nakhāya
padma mukhā gandha suvaṇṇakāya
hēmā latā dhāraṇa hasta kāya
baṇḍāra dēvēndra namō namāya
mālā suvarṇa dēhaṁ dhārāya
ōdāta nīlaṁ dhara śāṭakāya
bhānu kālāśa candrayamāna
baṇḍāra dēvēndra namō namāya
dæḍimuṇḍa dēva śāntiya
laṁkā mahī madhyama pālanāya
kailāsa mandīra nivāsanāya
ramyāya divyāya rucira buddhāya
śrī śānti saukhyāya nityādāya
aṣmā daśa bhāṣaṇa jānanāya
dēśā daśā kīrti prakīrtitāya
adhyātmikā bāhira śuddhi kāya
śrī kīrti tējāyuṣa dadāya
yakṣā nārānaṁ mati vipukāya
darpāya bhaṣmāya balēna kāya
divyāya laṁkāya patīṣakhāya
rōgāntarāya varjita dēvatāya
śailā vidārena yakṣāgaṇāya
sachjita dēvāla vismā tarāya
ramyāvi dēhāya sunirmalāya
rakṣantu tē māya śriyā narāya
munindā saddharma pravandanāya
karpūra kasturi kalēpanāya
vismīta dēhāya bhānu kulāya
namō namō dæḍimuṇḍa dēvarājāya
piṁ dena gāthā
nava nagara nivasi daḷaha
muṇaḍahis dhāno
pavara vara surindo nētutaṁ
puñña raṁsiṁ
pamu dina manasā taṁ
mōdayinvā sudisaṁ
bhavatu mama sabhāyo
nicca mevādarena
sambuddha bhakata
kakudhādhipa hasatiyāna
duṣṭāri dapa_ mada bhaṁjana dakṣadhīra
bhīṣmavatāra dṛḍhahṛndha mahānubhāva
he deva māṁ karuṇayā
vata rakṣa rakṣa
dæḍimuṇḍa dēva kannalavva
pūrṇaka nam yakṣa sēnādhipatiyāṭa dāva erandatī nam nāga mānavikāvangē kusin talagiri kandēdī upata labā dasa desa bala parākrama pætira vū obavahansē siduhat kumaru budu bavaṭa pæmiṇi dā æti vū māra yuddhayēdī dasa bimbarak māra sēnāva dæka bohō balavat devivarun pavā biyavī pænagiya kalhi tanivama saṭankaramin siduhat tavusāṇan ḷan̆ga abhītava ræn̆dī siṭa unvahansēgen buddha śāsanayē ārakṣaka tanaturada labā alutnuvara devolē yahatin væḍavāsaya karana utum vū dæḍimuṇḍa dēva rājōttamayāṇan vahansa æmbækkē dēvatā baṇḍāra yana nāmayenda san̆dun kumāra, ūvē baṇḍāra, mæṇik baṇḍāra, kīrti baṇḍāra yana nāmayangen penī siṭina oba vahansēṭa dohot nagā væn̆da namaskārayen kiyā siṭinnā vū kannalavva divakanin asā diva netin balā vadārā asaraṇa apagē sakalābhivṛddhiya vardhanaya karavā apa veta pæmiṇa ættā vū viṇa doaṣāndhakāra, yakṣa prēta bhūta piśāca kumbhāṇḍādīngē upadravayanda tundosin haṭagat rōgābādhayanda graha dosda siyalu pīḍāvanda ada mevēlē paṭan durin durukaravā sarvaārakṣāva salasana sēkvā·
This is a Google word to word translation of a article publised on Divaina on 2012/09/28.