සිංහල මුල් පිටපතේ අනුවාදනය මෙතනින් විභාගයෙන් ජය ලබන්න සරසවියගෙ වරම් ගන්න
Man is distinguished from the animals and is exalted due to the veracity of human knowledge. Therefore, the one cultivating wisdom is like a walkable library. Intellect requires a good nervous system. But today there is wisdom among us, and there are many who have lost knowledge. Therefore, the Sargsians have said that the University’s look is helping us to develop knowledge, knowledge and wisdom in the education field. This is why we must first make Saraswathi sacrifices, machines, oil, medicine, coins, spices, and dress up Saraswathy, and have them wrapped around the neck, arms, and hands.
Thithagamuwe Sri Rahula Thera, who lived in our country, is also one of them. He has categorized Kusekra in the same way as the Shrine of the collapse. The following is the tribute.
Nenin University – Please help
The missing thumbscap – but there is an ellipsis
The following poetry compares the university and the curriculum to the University of Kelaniya, the Sri Women and the Arica in the Salarii Sandesa. His Excellency is this:
Siri Sandan
Sithumina pours her knees
Universities are wisely visible
The new moonlight lion
Sanskrit literature of renowned poets and peers in the Sanskrit literature
Parables and valleys are the gifts of trust
The Lalithamattha Magha is the dagoba
These are the so-called Magha poets
And some of the people who say that they are living in the university, also give her the name Maha Vang Dawi and her blessings.
Sri Narada-Muni Sahity Oral Encryption Privy
It was with Sarada Kealawag Devi · All Mangala
Siri Narada Souraving – Muwata Piyumi has been worked out
Wealthy Sumagog to all – save the university?
If we take these things into consideration, we need to know that Sarasaviya’s gaze helps us to develop the knowledge, knowledge and wisdom in the field of education. It is an ancient custom to initiate the Sarasaviya as it was then. As such, Sarasaviya’s greatness is great.
Like the Polonnaruva and Pali language poetry, one of the most venerable monuments in the mellum of the meteorological literature, which is a mood of the true mummification of the hearts, is the pleasure of the beautiful monks who sent all the animals to the throne from the Lord Buddha.
Sweet moments
Saranang Pangni Nanayak, a commercial tycoon
A poacher has magnified the university.
Already the thalassautic mackerel
Retired Sexy Webmaster Hd
Remains of the bulk loads that are not included
The CCL is the foundation of the Geological Survey
Here the idea is: A series of precious roses made from the University of Colombo. (Japan), clasps her palk and burns the bones in the crystal glass. Then, in her hand, she sneaks into the pomegranate and shakes off the beak. And when they get used to deception, they see the laurels laughing. It turns out that it’s being rolled up and that it’s wretched.
In this case, the university’s smiling smile tells me that it is useful to me.
Gira Sandesar said:
One has not taken a month to look at the universities
No matter how large the whole world is covered
If he / she has a short look at the University, he / she will be in the hands of the entire world.
So our fiancee is a child. Dear Parents, from the 08/08/2011, when you have been buried in your head ever since you were in your own head, “Intelya”, the knowledge of the Doctrine of the Knowledge is opened from 08/08/2011. Make a win-win situation for the country. Then you will find yourself in the beautiful world of the future world through the mysterious gazebo. It is your second leg.
The primary reason for suffering
It is not learned
So learning
Get first place
Therefore, after reading the old Saraswathi Sedam Seven Seven Relics, the golden orange oil, or the praline oil, read in the morning and evening, remember the lesson and remember the memories of the memory of the memory. I will bless you.
Seven seven Saraswathi
When he was educated about the 1,000-year-old son of the Apostolic Father, I was still inspired by the inscription that I studied in the river Neranjana, which was in his hand, wherever he learned lessons from Russia.
In the mouths of the birds of honor, Saraswathy Daran-a-shram, the maiden girl, Devidhi, Mr. Habarani, has been unwrapped in the mouths of the Sri Lankans.
(Take 108 ounces of oil)
It is said that there are no universities in place and that Vermont will not look at the university.
vibhāgayen jaya labanna sarasaviyage varam ganna
minisā tirisanāgen venas vannēt usas vannēt manuṣya gnanayē æti tīkṣaṇakama nisāya. ebævin gnanaya vardhanaya karagat tænættā ævidina pustakālayak væniya. buddhiya kriyā kirīmaṭa hon̆da snāyu paddhatiyak avaśyaya. namut ada apa atara buddhiya, gnanaya hīnavī æti ayada bohōya. enisā adhyāpana kṣētrayaṭa dhāraṇaya, gnanaya, nuvaṇa pahalavīmaṭa sarasaviyagē bælma apaṭa upakāra vana bava ipæræṇi isivaru sṛṣivaru kiyā æta. ē nisā tamayi pera kaḷa takṣalāvēdī akuru kirīmaṭa pera prathamayenma sarasvatī pūjā pævætvīma, yantra, tel, behet, kalka, an̆dun, sakasā sarasvatī dēviya bandhana kara ēvā ina, gela, ata, paḷa1 ehi balayen lova dasa desa patala pan̆ḍivarun, nænavatun vannē.
pera kala apa raṭē visū toṭagamuvē śrī rāhula himipāṇōda in eka pan̆ḍiruvanaki. unvahansē kavsēkara mahākāvyayet ulakuḍaya dēviya sarasvatiya hā samāna koṭa dakvā æta. ema upahāraya mesēya.
næṇin sarasaviZ ita – mekataṭa guṇa baraṇa yuta
penuṇa bim̆bu kæṭa pata – misak sarivanu lova kavara æta
mema pahata kāvyayen sarasaviya hā ulakuḍaya dēviya sarasaviya hā samāna koṭa dækvūda, sæḷalihiṇi saṁdēśayē śrī kāntāvat sarasvatiyat samāna koṭa æta. unvahansē gē ema sambhāvanāva mesēya.
siri san̆davan sav siri diyuṇuva ran̆dana
situmiṇa van yǣdi danahaṭa danin dena
sarasavi van nuvaṇin pahaḷava penena
nava san̆davan lev væsi adarin vadana
kīrtimat kavīn hā sama takṣayehilā sælakena saṁskṛta sāhityayehi kālidāsa bhāravi tomō
upamā kāli dāsasya bhāravarartha gauravam
daṇaḍinaḥ pǣ lālityam māghe satti trayōgunaḥZ
mē ādī vaśayen abhivādanaya pātravū māgha kavīn
visinda sabahumāna bhakti praṇāmayen san̆dahan karana nārada maharṣīngē muva man̆ḍalada sarasaviyagē vāsabhavanekæyi pavasana samaharek sarva maṁgalā vāg dēvi yana nāmayen æya pudā æyagē āśirvādaya prārthanā karati.
śrī nārada muni śādi mukha saṁkaja vāsīnī
sāradā kīlavāg dēvī pātuva· sarva maṁgalā
siri nārada munivænnan – muva piyumehi væḍa vasanā
saru sumagul sæmaṭa sadana – sarasavi topa surakīvā?
mevan karuṇu kāraṇā apa sitaṭa gatahot adhyāpana kṣētrayehi dhāraṇaya ætivīmaṭa, gnaṇaya, nuvaṇa pahalavīmaṭa sarasaviyagē bælma apaṭa upakāra vana bava data yutuyi. edā takṣalāvēdī menma adat akuru kirīmēdī mulinma sarasaviya pidīma ipæræṇi cāritrayaki. enisā sarasaviya gē guṇa varṇanāvan bohōya.
chandoalaṁkāra śāstrayanhi hā pāli bhāṣāmaya padyā racanāvehida anapama pratibhā śaktiyak vidahā dakvana eka śrætiyen naika grantha sata sahaśrayen dhāraṇayehi vachra pragna æti śrī saṁgharakṣita māhimiyan vanāhi buduradungē muva piyumen pahaḷavū siyalu satunaṭa pihiṭavana son̆duru sarasaviya magē sita pinavāvāyi patannē mē lesinya.
muninda vadanam bhōja sambhava sundarī
saraṇaṁ pāṇi naṁ vāṇi mayihaṁ pīta yataṁ matā
saku kaviyaku sarasaviya mesē varṇanā koṭa æta.
tavakara kamalasthā spāṭiki makṣa mālāṁ
nakha kiraṇa vibhinnāṁ dāḍimi bīja buddraHd
pratikala manu karṣat yeta kīro niṣiddhaḥ
sabhavatu mama bhū eetya vāṇi te manda hāsaṁḥ
mehi adahasa mesēya. sarasaviyagē ek ataka paḷin̆gu mæṇiken karana lada akṣa mālāvaki. (japamālāvaki) æyagē niya ræs vædī ema paḷin̆gu mālayehi æṭa mada rat pæhæyen babalayi. eviṭa æyagē anik atehi siṭina giravā ēvā deḷum æṭa kiyā rævaṭī hoṭayen adiyi. giravā rævaṭena hæṭi dæka sarasaviyaṭa sinā pahaḷaveyi. eyin giravā taman rævaṭunu bava væṭahī ædīma navatvayi.
mema siddhiyēdī ætivū sarasaviyagē man̆da sināva tamangē yasa isuru væŽmaṭa upayōgī vana bava pavasayi.
girā san̆des karu mesē pavasā æta.
lada yam kenek sarasavi bælū masak nisī
kotaram vuvat mulu lova kereti ata væsī
yamake= sarasaviyagē man̆da bælmak hō labat nam ohu muḷu lova yaṭat kara gænīmē samataku vana bavayi.
menisā apē piṁbara dū daruvani. dæriyani oba pāsal avadhiyē siṭa metek oba gē hisa tuḷa gabaḍā karagat buddhiyē, gnānayē dænumē doraguḷu vivṛta karana dinayan 2011.08.08 væni dina siṭa udāveyi. eyin jaya labā raṭaṭa dæyaṭa væḍadāyaka pan̆ḍiruvanak venna. in pasu obaṭa ē gupta mahā vāsala tuḷin anāgata lōkaya kiyana sundara vimana hamuvē. eya obagē deveni pana vē.
dukaṭa mul hētuva
igenīma næti bava vē·
eheyin igenumaṭa
læbē· mul tæna pana devannaṭa
mē nisā ipæræṇi puskoḷa patakin upuṭāgat mema sarasvatī dæhæn haten ran tæm̆bili tel, hō han̆dun tel maturā udē savasa kiyavā pāḍamaṭa matakayaṭa diva ata gā nalalata tilaka tabā vibhāgayaṭa liyā matakaya amataka avadhikoṭa piḷituru sapayā jayagena lova patala pan̆ḍiruvanak vēvāyi nækata atirēkayē siyaluma kārya maṇḍalaya hā lēkhakayin oba ṭa āśīrvāda karami.
sarasvatī dæhæn hata
ōṁ namō gopaḷu maha rachjuruvan vahansē ugat vichjāva dahasak rusivarayinḍa pāḍam næta kī tænēdī unvahansēgē atē tibuṇa pēræs mudu hiruva nēraṁjanā gaṁgāvaṭa damā edā vichjāva pāḍam kaḷa āgnāven ānubhāvayen adat maṭa vichjāva pāḍam vēvā.
ōṁ bhagavantā ayiyānē kai adhikkōn tribravanē sarasvatī dāran ōṁ śriyā kāntādēvī mahī kāntā dēvī ghaṇapati kīsak aguḷu ærī āvēsu āvēsu pulē dhāraṇē svaḥ ōṁ śrī mukha tuḷa dāranēsvaḥ ōṁ śrī doranē svaḥ ōṁ śrī mukha dāranē svaḥ ō suraguru dāranē svaḥ…
(meyin 108 varak tel maturā ganna)
tavada sirikata æti tæna sarasavi novesana bavat sarasavi siṭina tænaṭa sirikata noeḷam̆bena bavada pavasā æta.
This is a Google word to word translation of Divaina