සිංහල මුල් පිටපතේ අනුවාදනය මෙතනින් ලංකාරක්ෂක තනතුර ලැබූ ශ්රී විෂ්ණු දෙවියෝ
Sri Vishnu is the only Buddhist monk who has the immense respect and dignity of the Sri Lankan Buddhist people in Sri Lanka as a lordship for the protection of Sri Lanka and the Buddha Sasana.
The Buddha decided to go to the big tavern of the kings of Malla kings and work with him to address the Sukka Devotee and hand him over to preserve Sri Lanka and the Buddha Sasana. Vakanu Goddess respecting the Buddha, Vishnu, or Upulvan It was that the king had been entrusted with the protection of the people Jana thesis is shown.
Mahavamsa reports reveal that he is a Buddha who was approaching the Supreme Buddha’s Dhamma from the Supreme Buddha’s side and that he came to Sri Lanka with the arrival of Vijaya for the government.
Legends have appeared on various sculptures to help the whole world, and legends indicate that the world will benefit the people of Sri Vishnu, fish, crucian, harbor, parish, Krishna, Buddha, Parānasuru, Krishna and Buddha.
The ten ghosts of Lord Sri Sri Vishnu came down and saved the inhabitants of the world.
Matsyāvatāraya
After the sea washed up, it was created by a huge fish that made it a great powerboat and rescued the masses and members of the same great herd.
Kurmāvatāraya
The lost immersion in the Flood has shown the Universe Saviya swelling in the ocean.
Varāhāvatāraya
This is the specter of the sword that pierced the giant (pig) to kill on the morgue of the earth.
Narasiṁhāvatāraya
This is to kill the duh-shaped human figure in the form of half his body and the half-body of the Sinhalese in the body and killing his son, “Pahala”, to control Giri-thakshi-sui.
Vāmanāvatāraya
Bili had made many mistakes in the strength of the veneration of Vishnu who went to purification and demanded for him a three-foot massive landfall and once enclosed with a giant body, Balinese left behind only the underworld.
Paraśurāmāvatāraya
Parent name is the One who took the ax from the ax. All the belongings of the Brahmins of Damasani were murdered by King Vishnu, the goddess Kathyriya, who was abducted by the king.
Rāmāvatāraya
Rama – Ravana is the tallest rhamavatar.
Kṛṣṇāvatāraya
It is said that the Sri Vishnu deities as the Churches of Sri Lanka had come into being and that Radhakha was very skillful and tactile in the battleship. The Dvoratha state is also built by crook.
Buddhāvatāraya
As a ghost Lord of Sri Vishnu, the Hindus have been tempted to worship the Buddha. Today, Vishnu is the heir gods. The Buddha’s worship is also used for worship.
The spirit of the day
At the end of the karaue, a man with a light yellow sword and a swirling sword from the priesthood, Sri Vishnu implies that the unrighteous will destroy the sinful people and restore the very dhamma.
Sri Vishnu, the god of Sri Lanka, who is engaged in the most noble mission of preserving the Sri Lanka Buddhist Order, has a blue body. A number of rounds, a cycle, a weapon, and a bowing action. Wrapped in garments and dressed in retractable clothing, all gemstones wear:
Slightly curved left hand cranks
Ganga Durara Priyangana is the devas Raghman
Physical nebulous colors
Punavathi Vishnu Dhamma Shanthi was born
If you have such great power, Sri Vishnu, you can also receive His blessings and blessings, so that you can offer the perfumed lanterns of the house in the presence of the five faces and worship the Lord Buddha and pray to the gods for the god Vishnu Nilmal (Nilkalalalu Nilmalal) Gitel or Ranthalal oil lamps And the leaf mosquitoes were sacrificed
Vishnu Sri All Mangalyam – A Dream of Bones
Deep Sea Deepene – Vishnu Devo Nawodar
Sing this song seven times to get rid of your annoyance and get relief.
Counts: Shamran
Nagahara Nirvana Jagannith Nayan
Veda: Sama theater
Desert codes stop offending values
Sprinkling the oceans
Dhamma event is home ghosting
Correspondingly Nanapara Madapharam
Aesthetic Zodiac Rainbow Sutta Viharang
Saptar namami sheradambara Kanthi kapalatha
Maverickand Pushan Bharadwam too
Tooth whitening area
Procopanam, by the way
Sri Vishnu Prayer
Sri Ranga, the all-powerful Sri Vishnu of Sri Lanka, who has fourteen powerful armory that shades in the nebulous state of the eminent Buddha Guru,
I am commanded by my orders, such as flags, wrinkles, vellum, stripes, eyebrows, shovels, orchards, and scarecrows. In any case, if there is any kind of evil that is created by the invaders of the Ravi-Chandra-guuja-Burudha-Guru-Shukra-Shani-Rahu-Kautha Sutra, they will be expelled.
When she sees the flowers and the lamps, she gazes out the grief and grief over her grief and grief, and she sees the light of the ghosts, deflecting all the bellies and preventing all of them from succeeding, and making mortal battles more powerful than the planets, the planets, and prosperity.
Sri Vishnu fort
Sri Vishnu godjing – Whipping
The Great Dragon The Great Wave – Fantasy Edition
Trophing Dansh – Harsha Brahmano Ditham
Hard Hanse Priscity – nursing too much
Pato Govindo – Jane Chithravi Wickirang
The shroud of the Sanskrit – Qatin Chamal Janadhipathi
Nihi chi qi q q q: Embryos – Gowking Chhowthu Wamann
Udarang Padmah Nishashupra-Surface Chaithya Madhava:
Vashnu part of the left part is Vaknu
Faung Vasu Devi-Heart Moradara – Actors
Brackish Words – Witty Crowd
Medium rooted rootstocks – Bushi nasopharynx
Nethera Narayana Insurance – Lalamam Geruddjemam
Capuchin monsters – Waughn and Resurrection –
You can use this service in the right direction
Pre-requisite technology – Aegyas a pile of cherries
Dexter Therapeutics – Hairstyles Madhavo
Southern Hemisphere – gas vents Jan
Fatat Bateray Hairstyle – Vishnu Compost
What are you waiting for?
(Every day in the evening, singing in Sri Lanka)
laṁkārakṣaka tanatura læbū śrī viṣṇu deviyō
śrī laṁkādvīpayat sambuddha śāsanayat ārakṣākaramin meraṭa janatāvaṭa seta sahanaya saubhāgyaya udā kara denu labana laṁkārakṣaka dēvātmayak lesin lāṁkīya bauddha janatāvagē apramāṇa gauravayaṭat, bhaktyādarayaṭat pātra vī æti ekama vaidika dēvātmaya śrī viṣṇu deviyanya.
pirinivan pǣmaṭa sudusu kālaya eḷam̆ba æti bava tīraṇaya kaḷa budurajāṇan vahansē kusinārā nuvara mallava rajadaruvangē śāla vanōdyānayaṭa væḍama koṭa pirinivan maṁcakayehi væḍa hin̆dimin śakra dēvēndrayāṇan amatā śrī laṁkāvat sambuddha śāsanayat ræka gænīmē kāryaya ohuṭa bāra kaḷa bavat śakra dēvēndrayā visin budurajāṇan vahansēgē basaṭa garu karamin viṣṇu deviyan hevat upulvan dev rajahaṭa laṁkārakṣāva bhāra kaḷa bavat jana pravādayē dækveyi.
budurajāṇan vahansēgē samīpastha dēvātmayak vana unvahansē apa mahā tathāgatayāṇan vahansēgen daham æsīmaṭa yomu vī siṭi bauddha devi keneku bavat laṁkā rakṣāva san̆dahā vijaya rajugē āgamanayat samaga śrī laṁkādvīpayaṭa pæmiṇi bavat mahā vaṁśa katā puvatin heḷidarav vē.
sakala lōka sattvayāṭa pihiṭa vanu san̆dahā devivarun vividha avasthāvaladī vividha mūrtīngen penī siṭa æti atara śrī viṣṇu deviyanda matsya, kurma, varāha, nṛsiṁha, vāmana, rāma, paraśurāma, kṛṣṇa, buddha, kalkin yana dasa avatārayangen lova pahaḷava lō væsiyanṭa seta salasana bavaṭa janapravādaya dakvayi.
śrī viṣṇu deviyangē dasa avatāra lova pahaḷa vī lō væsiyan dukin mudā gat ayuru mesē san̆dahan vē.
matsyāvatāraya
muhuda goḍa gælū viṭeka atidævænta māḷuvakugē vēṣaya mavāgena anaturuva mahat bala sampanna naukāvak mavā manu saha sāmājikayanda sapta mahā sṛṣihuda bērāgena tibē.
kurmāvatāraya
jala gælmēdī næti vū amṛtaya mahā sāgarayē gilemin viśva saviya penvā æta.
varāhāvatāraya
poḷava samudura mata heḷannaṭa hædū hiraṇyākṣa balavat asurayā marannaṭa sūkara (ūru) avatārayak gena daḷen æna marā dæmū avatāraya meyavē.
narasiṁhāvatāraya
savaskala minis rūpaya sirurē aḍakada siṁharūpaya sirurē aḍakada mavā ganimin lovaṭa viṇa karannā vū hiratyakaṣisu nam asurayā damanaya kirīmaṭa ohugē put “prahlāda” kaḷa illīmen jīvitakṣaya kirīma meya vē.
vāmanāvatāraya
balī nam asurayā śaktiyen kaḷa bohō væradi nisā asurayā veta giya viṣṇu devin̆du tamāṭa tamāgē tun aḍiyakin væsena bim pramāṇayak illā eya labāgena ek varama yōdha śarīyen mavā ganimin viśvayama vasālūyen balīṭa itiri vūyē pātāla lōkaya pamaṇi.
paraśurāmāvatāraya
paraśurāma yanu poravak atin gat tænættā yana arthayayi. jamadaśni nam brāhmaṇayā satu siyalu vastuva pæhæragat kārtivīrya nam rajuva paraśurāma avatārayen siṭi viṣṇu devin̆dun visin marā damana ladī.
rāmāvatāraya
rāmā – rāvana puvatēdī dæk vū dakṣatā rāmāvatārayen kiyavē.
kṛṣṇāvatāraya
śrī viṣṇu devin̆du śrī kṛṣṇayan lesa lova pahaḷa vū bavat baṭalī gāyanayaṭa dakṣa vū kṛṣka hā pemin bæn̆duṇē rādhā bavat kiyǣvē. dvāratā rājyaya goḍanagā ættēda kṛṣṇa visini.
buddhāvatāraya
śrī viṣṇu deviyangē avatārayak lesa buduruvaṭa vandanā māna kirīmaṭa hindu bhaktikayan peḷam̆bī æta. vartamānayēdī viṣṇu devin̆du adahana hinduvaru. budun vahansēgē ruvada væn̆dum pidum san̆dahā yodā ganī.
kalkin avatāraya
kaliyugaya avasānayēdī sudu aseku arā gini dalu sahita asipatak gat puruṣayaku lesa śrī viṣṇu devin̆du adharmiṣṭhayan vanasā sādhu janayā surakṣita koṭa yaḷit lova dharmaya pihiṭu vana bava meyin kiyǣvē.
śrī laṁkā dvīpayat sambuddha śāsanayak surækīmē ati udāra mehevarehi niyutuva siṭina apa śrī laṁkādvīpayē mura dēvatā lesa sælakena śrī viṣṇu deviyanṭa ættē nilvan siruraki. saṁkhayak cakrayak, gadhāvak āyudha lesa ata darā guruḷu vāhanārūḍhava væḍahin̆diyi. kasāvan vastrayakinda raktavarṇa saḷuvakinda særasī siyalu svarṇābharaṇa pæḷan̆da siṭina ayuru mesē dækvē.
śaṁbādhara dakṣiṇastha vāma hasta cakram
gaṁgā dhara priyaṁganā hātṛ dēva rāgnam
śārīrika nīlaṁjana varṇajyedti varṇam
puṇamāvita viṣṇu dēva śānti dāna nityam
mevan vū mahā balayak æti śrī viṣṇu devin̆dun næmæda obaṭada unvahansēgē pihiṭa hā dēvāśirvādaya labā gata hæki atara ē san̆dahā oba nivasēdīma mal pahan suvan̆dadum pūjākara tisaraṇa sahita paṁcaśīlayehi pihiṭā budun væn̆da pirit saCdhāyanā kara viṣṇu deviyan udesā nilmal (nilkaṭaroḷu – nilmānel) gitel hō rantæm̆bili tel pahanda suvan̆dadum hā patra pūjāvak lesa madurutalā koḷa pūjā kara
viṣṇu śrī sarva maṁgalyam – yathā bhūta nasaṁmitē
gandha dīpaṁca dhūpēna – viṣṇu dēvō namōvaraṁ
obagē karadara bādhaka ivat kara sahanaya labā dena lesa illā mema stōtraya hat varak gāyanā karanna.
prātaḥ smarām eṇirājatānau śayānaṁ
nāgāmarā sura narādi jaganti dānam
vedaiḥ sahāma ran̆gaṇairūpagīyamānaṁ
kāntāra kēta navatāṁ paramaṁ nidhānam
prātarbhajāmi bhava sāgara vāri pāraṁ
dēvārṣi siddha nivahair vihitōpahāraṁ
saṁdṛptadānavaka damba madāpahāraṁ
saundarya rāśi jala rāśi sutā vihāraṁ
prātar namāmi śaradambara kānti kāntama
padāravinda makaranda puṣāṁ bhāvāntam
nānāvatāra bhṛta bhūmi bharaṁ kṛtāntaṁ
pāthōpakamburana pādaṁ karaṁ praśāntam
śrī viṣṇu dēva kannalavva
matu buduvannā vū śrī buddha bala æti gurulāsanayehi væḍa siṭina nīla varṇayen babaḷannā vū mahā balavat āyudha satarak æti dasa avātāra æti laṁkā rakṣaka sarva baladhārī śrī viṣṇu divya rājōttamayāṇan vahansa,
māhaṭa ættā vū aṇa viṇa, koḍi viṇa, hadi hūniyam, væl pænnum, iri pænnum, æsvaha, kaṭavaha, hōvaha, an̆ḍō væḍiyā ādī dōṣayan durukara dena sēkvā. yam heyakin navagraha maṇḍalayē ravi – candra – kuja – budha – guru – śukra – śani – rāhu – kētu yana navagrahayin visin æti karannā vū yam apalayak vē nam ēvāda duru kara dena sēkvā.
mal, pahan, suvan̆dadum pudā piṁ anumōdan kara kiyā siṭinnā vū duk gænavili desa diva kanyomā asā divæs diṣṭiyen balā sakala rōga, sakala dōṣa sakalōpadravayan nivāraṇaya kara sakala kāryayan sārthaka karadī māraka bādhaka ērṣṭaka, grahadōṣa, durukaravā sarva ārakṣāva æti kara saubhāgya udā kara dena sēkvā.
saubhāgya udākarana śrī viṣṇu paṁjaraya
śrī viṣṇu paṁjaraṁ divyaṁ – sarva rōga nivāranaṁ
ugra tējaṁ mahā vīryaṁ – sarva śāstra nikṛttanam
tripuraṁ dāna mānasya – harasya brāhmanō ditam
tada haṁsaṁ pracakśyām – ātma rakṣā taram nṛtām
pādō rakṣatu gōvindō – jaṁgē caivatrī vikramaṁ
ūrumē kēṣavaḥ pātu – kaṭiṁ caiva janārdhihaḥ
nābhi caivā cyaqtaḥ pātu – guhyaṁ caivatu vāmanaṁ
udāraṁ padma nābhaśca- pṛṣṭhaṁ caivatu mādhavaḥ
vāma pārśvaṁ tathā viṣṇu – dakṣiṇaṁ madhu sūdanaṁ
bāhuṁ vāsu dēvaśya – hṛda dā mōdaraḥ tathā
kaṇḍaṁ rakṣatu vārāhaṁ – kṛṣṇaṣva mukha maṇḍalaṁ
mādhavā karṇa mūlētu – bhṛṣi kēśaṣva nāsikē
nētrē nārāyanē rakṣa – lalāmaṁ garūḍadvajam
kapōlau kēṣa cau rākṣadī – vaikuṇṭaḥ sarvatōdiṣam –
śrī vatsyāṁ kaśva saṁvarśā maṭhagānaṁ rakṣatō bhavēt
pūrvaśyaṁ puṇḍarī tākṣa – āgenyāaṁ śrī orasthatā
dakṣiṇō nṛtiṁhaṁca – haisṛtyaṁ mādhavō catu
puruṣōttamō mevaṇyāṁ – vāya vyāṁca janārdhinaḥ
āpadō bharatē hityaṁ – viṣṇu stōtrārtha sampadā
yasat vidaṁ paṭatē stōtraṁ – viṣṇu paṁjara muttamaṁ
(dinapatā udē savasa gāyanā kirīmen nivasē śriyāva ætivē)
This is a Google word to word translation of a article publised on Divaina on 2012/07/13.
