සිංහල මුල් පිටපතේ අනුවාදනය මෙතනින් ලෞකික දියුණුව උදා කරන ඊශ්වර දෙවියෝ
All the questions that come up in the house with all the questions, you can worship God in the house or in a temples with temples, worshiping God with piriths and praying to God, and by making saints, supplications, and saints written for God, you can reach comfort.
Narahendra Hara
Trilocanāyā
Bashmanga Raga
Maheṣvarāya
Dying out
Digambaram
Kasyama Namami Shiva
Ishwara (Shiva) worship invitation
Culpable Transports
Lord of the seas, Nathrun Nathurth, Rev.
Song of Song singing
Puppasa Gaminothi Siva Divine Rhang
Galaxies: Salila Chandana Sajjitha
Blossom Flower Blossom of Mandara Pushpa
Unable to do so
Puppasa Gaminothi Siva Divine Rhang
Gurry Priya Vallabha The Feast of Physiology
Gautamary Charyn Gyrama Principle
White suede white purple white
Puppasa Gaminothi Siva Divine Rhang
Prayer Worship
Great Goddess
Great Dhyang
Greater sins, Merry goddess
This is Kar Karma Noma:
Ishvara is pleading with God
The gallantry of the Millennium series, the mysticism of the glittering sun, the magic of the sun, the sorcery, the musical dramas, the chief of the fire, the patriarch, the bourgeois, the Vijeshevara, the Alakeshivara, the Shahaswara, the Nandiswara, the Pujawara, the Bhuweevara, the Koneshwara, the Maheshwara, the Keerthi Thera, Azathiwara, Running on a Chassis Caddy Arjuna Subramani Thero and Sumanum Bandara, the Siddhartha Bandara who made Sinhala the people of the country and the people of Sri Lanka, he was blessed with the blessings of the astrologers. He was kicked from his throne and he was delivered from death Isin given offerings accepted the charity accrues navagrahayangen of an hour of deadly obstacles ērāṣṭhaka The date depends obstacles distress and bad sēkvāṛ hour to achieve our benefit concessions.
Making prosperity
Yeshwara Stahl
Vishwasharaya Narakarithanaya
Cardiovascular accuracy
Karupuru Kanthi Bhavalaya Jata Dara
The name of Sidathakkara
Houri Priya Rajana Arts and Theater
Honorary Therapist
Gangarjaja Gajaraja Review
The name of Sidathakkara
Bhakthi Bible Prophecy
Sources have a marvelous ocean warfare
More Theravada qualities
The name of Sidathakkara
The cogitation is crawling
Characteristics Pest kundala committee
McDonald’s
Pure Hurricane Dhahanaya
Panghanakaya is a degraded remembrance
The cult of devotion
Ananda land Warakada Nanonmaya
Shriya
Bhanu is said to be maritime
Balance Body Marsh Shrine
Surveillance of the device is guaranteed
Purple Duckkah Ahangama: Shiva
Rare relaxation relaxation
Naaga Priya Narcharawarana
Punashiushu Charita Harithaa
Purple Duckkah Ahangama: Shiva
Productive gentleman Mutheeshwaraya
Winter cold
Mahaswara of the Mathugama Wasanthaya
Shriya
When singing this ritual for sacrificing to God Ishwar, it is said that all of the grain of grain will be ripped off and all defects will be eliminated.
laukika diyuṇuva udā karana īśvara deviyō
oba hamuvē pænanagina siyalu praśnavaladī nivasēdī hō unvahansē væḍahin̆dina devolakadī budun væn̆da pirit sañjādhāyanā kara deviyanṭa piṁ anumōdan kara īśvara deviyan venuven liyavī æti gāthā, stōtra, kannalav gāyanā kara pihiṭa yǣdīmen sahanaya ḷan̆gā kara gata hæka.
nāgēndra hārāya
trilocanāyā
bhaṣmaṁga rāgāya
maheṣvarāya
nityāya suddāya
digambarāya
kasaimā namāmi śivāya
īśvara (śiva) namaskāra ārādhanaya
kailāsanacārī govāhana triśūlaṁ
hastādara nīla kaṇṭha paśupati netraṁ
gaṁgādhara gāyana saṁgīta kāma rājanaṁ
puṣpāsana gāminōti śivā divya rājaṁ
mandākiṇi salila candanā sachjita dēhaṁ
mandārā puṣpa śēṣa puṣpa pūja labdhaṁ
lōkātraja śrī kīrti prāpta mano ramyaṁ
puṣpāsana gāminōti śivā divya rājaṁ
gaurī priya vallabha tējā kāyika śūraṁ
gautamārya cārya dēva praṇamāmika pādaṁ
pīnaka hastaka priyan̆ḍagu nētra dhavala varṇaṁ
puṣpāsana gāminōti śivā divya rājaṁ
vandanā gāthā
mahā dēvaṁ mahatmānaṁ
mahā dhyānaṁ parāyanam
mahā pāpa harē dēvaṁ
ōṁ kārāya namō namaḥ
īśvara devin̆dunṭa karana kannalavva
sahaśra raśmi mālāven ganāndhakāraya dūrinbhūta koṭa lōkālōkaya karana sūryayāṭada mantra tantra yantra vidyāvanṭada saṁgīta nāṭya kalāvanṭada ginnaṭa hā tējasaṭa adhipati umāpati, pasupati, bhūtagaṇādhipati, vūtēśvara, alakēśvara, śrahaśvara, nandiśvara, pūchēśvara, bhuvanēśvara, kōnēśvara, mahēśvara, kīrtidhara gaṁgādhara, jaṭādhara, triśūladhara, trinētra dhara, kailāsakūṭha parvatayē væḍavāsaya karamin vṛṣabha vāhanārūḍava uragābharaṇayen særasī subramanī avatāraya mavā mē siṁhala dēśayē sambuddha śāsanaya diyuṇu kirīmaṭa sudumal baṇḍāra avatārayen siṁhala dēśavāsīn rakimin dasa desa jaya dada ḷela vū īśvara divya rājōttamayāṇan vahansa tamā alpāyuṣa yōgayakin miyayana vakavānuva daivagnayan vetin dænagat mārtaṇḍa oba vahansēṭa yāgnā karaddī ekī māraka mohotē etænaṭa pæmiṇi māra dūtayan oba vahansēgē triśūlayen æna palavā hæra ohu maraṇin mudā gattā sēma apa visin dena lada puda pūjā bāragena piṁ anumōdan vī navagrahayangen vannā vū māraka bādhaka ērāṣṭhaka apala ætuḷu siyalu karadara bādhaka durukaradī dinayen dinayaṭa pæyen pæyaṭa apaṭa seta sahanaya udākara dena sēkvāṛ.
saubhāgya udākarana
īśvara stōtraya
viśveśvarāya narakārṇivatāraṇāya
karṇāmṛtāya śaṣi śekhara dhāraṇāya
karpūra kānti dhavalāya jaṭā dharāya
dāridā dukkha dahanāya namaḥ śivāya
gaurī priyāya rajanīśa kalādharāya
kālanta kāya bhujagādhipa kaŒganāya
gaṁgādharāya gajarāja vimardhanāya
dāridā dukkha dahanāya namaḥ śivāya
bhakti priyāya navarōga bhavājanāya
ugrāya durga bhava sāgara taraṇāya
jyedtirmayāya guṇa nāma sunṛtakāya
dāridā dukkha dahanāya namaḥ śivāya
carmāmbharāya gava bhasma vilepanāya
bhālekṣaṇāya maṇi kuṇḍala maṇḍitāya
makdīrapāda yugalāya jaṭādhārāya
dāridā dukkha dahanāya manaḥ śivāya
paññānakāya enirāja vibhūṣaṇāya
hemāṁśukāra bhūvanatraya maṇḍitāya
ānanda bhūmi varadāya namōnamāya
dārīdra dukkha dahanāya namaḥ śivāya
bhānu priyāya bhava sāgara taraṇāya
kālanta kāya kamalāsana pūjitāya
nētratrayāya śubha lakṣaṇa lakṣitāya
dāridra dukkha dahanāya namaḥ śivāya
rāma prīyāya rasunātha varapradāya
nāga priyāya narakārṇavatārāṇāya
pueṇyāṣu puṇya haritāya surārvitāya
dāridra dukkha dahanāya namaḥ śivāya
mukteśvarāya phaladāya gaṇeśvarāya
śīta priyāya vṛṣabheśvara vāhanāya
mātaṁga carma vasanāya maheṣvarāya
dārīdra dukkha dahanāya namaḥ śivāya
īśvara devin̆dun venuven puda pūjā pævætvīmēdī mema stōtraya gāyanā kirīmen dhana dhānya siyalu yasa isuru himivana bavat siyalu dōṣa nivāraṇaya vana bavat kiyǣvē.
This is a Google word to word translation of a article publised on Divaina on 2012/09/07.
