Get help from Lakshmi to study wealth

894

සිංහල මුල් පිටපතේ අනුවාදනය මෙතනින් ධනයෙන් අධ්‍යවීමට ලක්‌ෂ්මි දේවියගේ පිහිට ලැබ ගන්න

The first such is the first round of Ritmura Rathena which was revealed by Siri Pitu, Nil Kamal, Puwu Kamal, Kamui Vaknuk Kamamba and the Vishnu Goddra of the dawn of the sea. Vishnu is God’s wife. Vishnu dwells in the gods’ Lord. They say they will close. It is also said that Padma Wala is also mentioned. So she is called Padma and Padmaalaya.

In some places it appears that she is coming up in front of a flower door with beautifully dressed and woolly dresses. Some say that the good of the grain is good, and the grayscale near him. She is also known as the virgin girl. Hindu devotees and Buddhists have been accustomed for a long time to dedicate Lakshmi to the goddess, Bhagya, prosperity, prosperity, love and prosperity. Some temples have devoted devotees to the Laxmi goddess. At the beginning of the good work, many prefer to perform the preaching campaigns of Laxmi goddess.

Lakshmi alias Sriyakanthaya

Ambulance – Ammunition range
Holy Rosary – Coptic convert

Upamye al-splahinda – A devout Buddhist monk
The Status of Jagath Servant – The deadline for death is vain

All sorts of shapes – Servehan all man
Rashevardi – God is All-Quality

The level of the spell of the knight – a great black guy
Lakshmishvith of Heavenly Father – Ms Laxhmishva

Large Lakshmi – Derva Diva Saraswathi
C statuses in the river – Savithri Supra Superior

Godfather Goddess – Goleke Radhikawasam
Rashe Rashevari is the true – minded

Black shots – Chandra Chandana Kamani
Weera Champa is one of the finest

Padmawathi Padma is Malathi Malathi
What are you doing? Sushila is one

The beekeepers – Storm steamer
Raja Lakshmi’s House – House Lakshmi’s house

There are countless quarters: Sovereignty – Unpublished
Sleek words: Sushka kandahu thaluka

Yet Lakshmi Sachchan Puna: Sarva Devi Yeri Poetry
Sahayi Sarvan Loweamvam

All the wedding parties – bad luck
Harsha Nandakar Wijesinghe – Dharma Mushfi Subhirt Prahm

Forever socialized
Indulge the anger

Whose family is
Devi is Sirikhta and the lady

God is wining
God is like God

The women are shown illustrations
One dead is not worth it

Satisfy everyone’s wishes
God is also God
You’re the art of the women
The birth of art is yours

You daughter of the spear
You are the daughter of dairy girls
You are also in the sacred sky
The worm of the earth

It’s Lakshmi
The Devas Saraswathi
The rivers and streams
You are the world song

You are the wife of Mandela
You are the gods of Raba
Mourning Field
You are Sri Vishnu’s patriots

Sri Krishna is watching
The sand is on the right
It’s a fabulous candle
You are the beautiful goddess

Floating
It will be in Maldives
The knuckle of the bushes is the moon
Enclosed sushi

The sum of the summit in the wild is the groove
The king of the royal palace is God
Home – Home
You’ll get Lakshmi’s house

That’s all
Mubarak is also human
Swept up and down
Words were snoop

All this is pious
God greeted you
The songs began to rise
They are provided to the guests

These songs are beneficial
The grievances will be overthrown
He will have good friends
It brings all happiness

Laxmi octa

Apostle “Statue of Liberty – Sufism of the Supreme Buddha
Ms. Lakshmi Kadawathie

Name of Honorable Honorable Cola Bhaikari
All sorts of lies are committed – Maha Laxmme is the name of the author

Candi intelligence is still a Bhakthi Fauna
The Lakshmi nomenclature

Without anxiety – Arthur Shakeser Mahaveshary
Google Custom Search – Lakshmi Fund

Stellate Scent Matter – Great Stress
Sins of great sins – Great Lakshmi

Standing statue of the fallen statue
Special Death Magna – Great Lakshmi Emergency

Shavathubara Viharaya – Wisteria Orchard
Jagath Mathai – Major Lakshmi

Great Lakshmma Shtothran – Yeh Pete Bhikku Mannara
Al-Farhadvathi – Survival

Laxmi octa

A great light was poured
Seri’s seat is on
The war with you, Sak, Haq
Great Lakshmi Devi Nama

In the awesome car
Frightening the leaves
Put out all sin
Great Lakshmi Devi Nama

All that is fulfilled
He gives wisdom in sorrow
A powerful flame
Great Lakshmi Devi Nama

An Endless End
The strength is also strong
Birth is rich
Great Lakshmi Devi Nama

Very subtle and hot
Maha sapling and gentleman
The great sins that were cast out
Great Lakshmi Devi Nama

Atma
Who is in your nurse
She was the mother of the universe world
Great Lakshmi Devi Nama

It’s scary whiteness
Shimmering in white
She is the mother of Jagath
Great Lakshmi Devi Nama

Great Laxmi is the song
He does not care
Happened by wishes
Get all the good out there

Lakshmi Prayer

Sadhu! Sadhu !! Sadhu !!! The first warmth, Sri Lakshmvam, who was living in the House of the Sovereign of the Righteous Vishnu, the Lord of all the prosperity of all Sri Wushnu, is the gods of the gods who are waving the gods, disposed of in divine form, in the pure animal If this is the request, then he has seen the tongue, and he has heard the tongue, and knowing it If not a thousand or so happened, but forgive these apologists, forgive them and let them know what matters will be fulfilled.

Further, Sharm El Sheikh, the Divulgane, was blessed with the amiability of Tera Vira Gunawardena, the foremost wife of the Sri Vishnu Deva Sama Sama Sama Sama Sama Sama Sama Sama Sama Sama Samba, Sri Lakshmmanya, the bogeyman of the earth and the earth, If it is so, let it be, worship it, worship it in your lips, and listen to all your expectations with anticipation

In addition, you who are the blessings of Shri Lakshmi, who are the blessings of the Sithi – Pirikulum, the Sovereign, Pious, Nilukamal, and Piumukal, who are the devotees of the Sovereign, the Mother of God, If they have made a mistake, they all excuse all their intentions Let me give you a thousand words for the merits of the merciless accomplice! Āyubōvēvā !! Āyubōvēvā !!!

dhanayen adhyavīmaṭa lakṣmi dēviyagē pihiṭa læba ganna

siri piyum, nil kamal, piyu kamal, veṇukal kamalambā yanādī namvalin han̆dunvanu labana lakṣmiya nohot sirikata pūrvayehi viṣṇu deviyan mandara kiri muhuda aḷavana kalhi pahaḷa vū caturdaśa ratna aturin paḷamu væni ratnayayi. viṣṇu deviyangē bhāryāvayi. viṣṇu deviyangē urehi vāsaya karayi. piyumeka vasannī yǣyi da kiyati. padma vanaya yǣyi da ætæm tæneka san̆dahan veyi. eheyin æya padmā, padmālayā yanādī nāmayanudu hæn̆din vē.

alaṁkāra lesa hæn̆da-pæḷan̆da varalasa manāva pīrā malmālā cāmara sahitava mal dorakin pera digin æya vaḍina bava samahara tænvala san̆dahan veyi. yam kisivek dhana dhānya sampatin āḍyada ohu asala sirikata siṭitiyi kiyati. æya dēva kanyāvak lesada hæn̆dinveyi. sampataṭa bhāgyayaṭa, śrī samṛddhiyaṭa, śōbhāvaṭa, yasa isuraṭa, dækumkalu bavaṭa adhipatiniya vaśayen sælækena lakṣmī devan̆gana pidīmaṭa hindu bætimattu da bauddhayō da bohō kālayaka siṭa puruduva siṭiti. ætæm dēvasthānavala lakṣmi devan̆gana venuven kæpavuṇa dēvāla da æta. śubha kaṭayutu ārambhayēdī lakṣmi devan̆ganaṭa pūjōpahāra pævætvīmaṭa da bohō denā kæmættak dakvati.

lakṣmi hevat śriyākāntāva stotra

kṣamasva bhavagavatyamba – kṣamā śīle parātpare
śuddha satvasvarūpeva – kopādi parivarjite

upame sarva sān̆ḍavināṁ – devinā deva pūjite
tattvayā vinā jagat sarvaṁ – mṛta tulyaṁca niṣphalam

sarva sampat svarūpātvaṁ – sarveṣāṁ sarva rūpiṇi
rāseśvayardhi devitvaṁ – tattvatikalā sarva yoṣitaṁ

kailāse pārvati tatvaṁca – kṣirādesi ndhu kanyakā
svargevasvarga lakṣmīstvaṁ – martya lakṣmiśva bhūtale

vaikuṇṭheva mahā lakṣmī – derva devī sarasvatī
gaṁgāva tuḷa sī tatvaṁca – sāvitri sūbrahma lokataḥ

kṛṣṇa prāṇadhī devitvaṁ – golake rādhikāsvayam
rāse rāseśvarī tattvāca – vṛndā vana vane vane

kṛṣṇa priyātvaṁ bhāṁḍīre – candrad candana kānane
vīrajā campaka vane – śata śṛn̆ḍegaca sundarī

padmāvatī padma vane – mālatī mālatī vane
kunda dantī kunda vane – susīlā ketakī vane

kadamba mālā tvā devī – kadamba ekānane pica
rāja lakṣmi rājagehe – gṛha lakṣmi gṛhe gṛhe

ityaqk tvā devatāḥ sarve – munayo manavasvathā
rurudurnamu vadanāḥ – śuṣka kaṇṭhauṣṭha tālukāḥ

iti lakṣmī satcaṁ puṇaḥ – sarva devaiḥ kṛtaṁ śubhaṁ
yaḥ paṭhet prāta rutthāya – sacai sarvaṁ labhe dhrævam

sarva maṁgala daṁ stotraṁ – śoka saṁtāpa nāśanam
harṣā nandakaraṁ śaśvad – dharma mokṣa subhṛt pradam

sadā samā guṇayen yutu
kōpaya durahæra ivasana

pivituru sat vesin siṭina
dēvī sirikat mǣṇī

deviyan gen pidum labana
deviyan hā samāna vana

katunaṭa upamā dakvana
mæruṇu ekaki palayak næti

pætum siyallan sapurana
deviyan atara da devivū
obamaya katunaṭa kalāva
kalāve upata da obamaya

kailāsaye diyaṇiya oba
kiri sayurē diyaṇiya oba
sura lovahi da sirikata oba
bhūtalayet sirikata maya

vē kuḷu pavvē lakṣmī
dēva dēva sarasvatī
tulasida gaṁgā nadiyat
bam̆ba lova gītayat obaya

mehesurugē biriya obaya
rāsā devan̆ganat obaya
vṛndā vanayē vasanā
śrī viṣṇuge patini obaya

śrī kṛṣṇage mana pinavana
san̆dun vanehi san̆dumen vana
væjam̆bennī campaka vana
devan̆gana sundarī obaya

piyum vanē piyumvatiya
saman vanē mālatīya
kon̆da vanayehi kunta danti
kētaki vana susīlāya

koḷom vanaye koḷom kusuma
raja mæn̆durē raja dēviya
nivahana – nivahana pāsā
gṛha lakṣmi oba ya dēvi

mesē kiyā sæma deviyo da
munivarayo da minis vaga da
næmuṇu hisin viyǣḷi tolin
hæn̆ḍuvō ya sōka vūha

pivituru vū melesa siyalu
deviyan suba pætum læbuṇu
mema gī aluyama pibidī
gayana ayaṭa sæpa sælasē

mema gī yahapata salasayi
duk domnas nasā damayi
hon̆da hita æti mituran deyi
siyalu satuṭa ḷan̆gā karayi

lakṣmī aṣṭaka

namaste” stu māhā māye – śri piṭhe sura pūjite
śaṁkha vakra gadā hasēna – mahā lakṣmī namostu te

namaste garuḍā rūḍhe – kolā sura bhayaṁkāri
sarva pāpa hare devī – mahā lakṣmi nāmostu te

siddhi buddhi prade devī – bhakti mukti padayini
mantra mūrte sadā devī – mahā lakṣmi namostu te

ādyanta rahite devī – ādya śakti maheśvarī
yogaje yoga saṁbhūte – mahā lakṣmi namostu te

sthūla sūkṣama mahā rauedra – mahā śakti mahodare
mahā pāpa hare devī – mahā lakṣmī namostu te

padmāsana sthite devī – para brahma svarūpiṇi
parameśa jagan mātā – mahā lakṣmī namostu te

śēvatāṁbara dhare devī – nānālaṁkāra bhūṣite
jagat sthite jagan mātā – mahā lakṣmī namostu te

mahā lakṣmyaṣṭaka stotraṁ – yaḥ paṭhed bhakti mānnarā
sarva siddhi mavāpnoti – bhogavatvaṁca sarvadā

lakṣmī aṣṭaka

maha suran̆gana pūjita vū
siri asunehi væḍa siṭinā
atæti gadā yuda, sak, hak
maha lakṣmī dēvi namō

næn̆guṇa garun̆ḍa vāhanayehi
kola asuraṭa biya æti kaḷa
siyalu pāpa duru karalana
maha lakṣmī dēvi namō

siyalu pætum sapurā dena
dukin mudana nuvaṇa da dena
balavat maturak samāna
maha lakṣmī dēvi namō

ādīya næti antaya næti
ādiyehi da śaktiya dæru
upan nækate maha isurī
maha lakṣmī dēvi namō

mahat siyum hā rudu vū
maha sav hā maha udaræta
duru kara lana mahā pāpa
maha lakṣmī dēvi namō

in̆da padmāsanaya arā
maha bam̆bahuge vesin siṭina
paramadipati lova mava vū
maha lakṣmī dēvi namō

sudu saḷu piḷiyen særæsena
lakara abaraṇin bæbaḷena
jagatva lovaṭa ma mava vana
maha lakṣmī dēvi namō

maha lakṣmi mē gī peḷa
niti bætiyen gayana danō
situm pætum iṭu karagena
siyalu isuru labā ganit

lakṣmī kannalavva

sādhu! sādhu!! sādhu!!! sakala lōka śrī saubhāgyayaṭa adhipati vū śrī viṣṇu divya rājōttamayāṇan vahansēgē uraman̆ḍala namæti mandirayehi vāsaya karannā vū kṣīra sāgarayen pahaḷa vū caturdaśa ratna aturin paḷamuvæni ratnaya vū śrī lakṣmī divyāṁganāvan vahansa, obatumiya deviyangē pidum labana, deviyan hā samāna vana kōpaya durahæra śuddha satva svarūpayen siṭina bava satyavādī sæbǣ nam mē kannalavva, divanetin dæka diva kanin asā, dæna hō nodæna hō siduvuṇu dahasak værædi ætat ē siyallaṭama mē gættanhaṭa samāvī kamāvī movun visin sæḷa karanu labannā vū kāraṇā sarvaprakārayen iṣṭa karadī vadārana sēkvā.

tavada śrī lakṣmī divyāṁganāvan vahansa kamalambāva vū padmayeka vasannā vū sakala śrī samṛddhiya sadā dennā vū śrī viṣṇu divya rājōttamayāṇan vahansēgē priya bhāryāva vū, kōpādī dōṣayangen midunā vū sadā kṣamā guṇayen yutuva, siyalu denāṭa ma śāntiya upakāra udākara dennā vū gṛhayak, gṛhayak pāsā væn̆dum pidum labannā vū bhūtalayehi da suralovehida sirikata vannā vū śrī lakṣmi divyāṁganāvan vahansa, dohot mudunē tabā namaskārayen oba tumiyaṭa sæḷakara siṭina kannalavva diva netin balā diva kanin asā movungē siyalu balāporottu abhilāṣayan sādhanaya kara dena sēkvāṛ

tavada siri, piyum, nilukamal, piyumkal ādī nāmōpalakṣita vū śvētāmbara darannā vu nā nā laṁkāra bhūṣita śrī saubhāgyādhipativū sarva pāpa nivāraṇaya karannā vū obagē guṇa gayana – vayana bætiyen pūjōpahāra dakvana danangē situm – pætum iṭu karannā vū śrī lakṣmi divyāṁganāvan vahansa oba tumiyaṭa sæḷakara siṭinnā vū mē kannalavva, movun ata væræddak vī nam samāvī movungē sakala abhimatārthayan sarva prakārayen sārthaka kara dena sēkvāṛ iṣṭa kara dena sēkvāṛ pinaṭa pihiṭava pin gannā sēkvā, pasvān dahasakaṭa āyubōvēvā! āyubōvēvā!! āyubōvēvā!!!

This is a Google word to word translation of Divaina