සිංහල මුල් පිටපතේ අනුවාදනය මෙතනින් උවදුරු දුරු කරන කාලි දෙවඟන
Devi, honorable and devoted among the Sri Lankan pilgrims, is the Duke of Damascus with an honorable glory. They are also known as Bhadrakali, Mahakali, Punani kali, Monkey Kali, Reri Kali, Grave Kali, and Skeletal Skeleton. They are also partakers of the Pathini of the Mother of God.
Bhadrakali, also known as Parvati, Uma, Giriamma, Jamumda, Durga and others all worships the devotees because of her strong belief in being a Buddha founder.
From then on, many of Bhadrakali’s mother-in-law from Yakkha Mayakas and Yakkhala Bhikkhus requests that they pay attention to the Bhikkhus and serve the people of the eight districts and serve them as victims of injustice and injustices. For her new mistakes, her application is safe Many people do not know that æki. But we can all of her help to remove all the obstacles and gaps we are coming to.
Every time it is possible, all of the family together together with her, on the busy day of the mother of Bharathi, on a busy day on the 8th – 8th of the common 8th – 8th of April, during her visit, Rathmal and Abehthal the lamp of the house. Burning incense and incense, offering a necklace of a necklace and worshiping Bhadrakali’s mother by singing the most favorite Meth Sutta along with the following Kala Gift Awakenings.
Kaley Recognition Stath
Ravy planet
He is Mr. Ravindra Procurator’s Columns Asha Guru Gajendra Hinghong Ding God Guru Vibhushana Ten Tung Sung Sung Sarana Ginali Kalani Dharanee Pancha Panchana Name Ishwara Jata Durana Muchalinda Thero Buri Fire Purpose Sun Sun Amm Empule Vaha:
Eclipse
Buddhist Bhikku Mahavathi Bhagavathi Renewal of Surendra Gramatika Vipula Kendra Horn of the Asgiriya Teacher Kalyan aw-Augi Agipipura Gemunu Isuru Gypsy abundant fire dragon Devi Nathpah Natha Moon:
To the planet planet
When he was born, Karagharachchi was born in the village of Kandegedara and his son,
Mercury
Sri Chung Charong Kongo Buddudu Sangi Vishnu Vipula Gajah Hastur Surendra Pentacha Kota Binti World Water Report Prayer Goda Hanthi Han Sankara Nihala Ratna Devatawata Buddedendra Sri Prabhupada Sathya Prakash Bharathi Sasindu Bhikkhu:
Planet Earth
OWN WRATHANTHA TEACHER THIRD PRINCIPAL PENCIL HANDSHIPS HEADPHONES HEADQUARTERS SWALAN AGAINST AGE VERSUS YANG YANGANISTIC YOUNG THROUGH DAMBANY BRAIN GRAY:
Semitic planet
Honorable Vipula Sakra Sururendra MP Mahdi Ishwara Chief Exalted Alawi Wawa Ishwara Prayer Eshwara Maha Madhava Brahma Teacher BUDALDAN DANG DANGA DUJA NAYANA Vajrayer Hugo Hun Shiva Sivayane:
Sunshine
He and his ayurveda news Siva guru Chandra Creteswara Vemburathic Stenchi Shani Rupini Kaishwathi Kali Vaikuntha Kumari Ding Dring Droing Hong Hunt Pte Str:
Rahu planets
Hey, hey, kali, khalifa, Ela Mukkodhi, Nail, firewalker, survivor, heroic, heroic forms, dweller, durable, Venerable, Venerable Dhamma,
Planet Earth
Or prodigy Kali Ririam Perui Gini Kali Riramam Yerathettu Kali Riramam Wingtu Mudiel Ragini Baiyyadthu Thiwi Thiwi Gini Agni Devi Konduwarai Mukkodi Nayode Thiwi Gini Agni Devi Konduwara Mukkodi Nayodeo Theodore Sergiu Segou Sagui:
uvaduru duru karana kāli devan̆gana
śrī lāṁkīya bætimatun atara gauravayaṭat vandanā mānayaṭat pātra vana kāli mǣṇiyō itā garu gāmbhīra tējas sahita yakṣa sēnādhipatiniyaki. bhadrakāli, mahākāli, pēna kāli, van̆duru kāli, rīri kāli, sohon kāli, gini kāli vaśayen kāli hatkaṭṭuvak lesada hæn̆dinvena movun pattini mǣṇiyangē ardha dēva balæti ekinekāṭa venas vū bala ættiyan vē.
pārvatī, umā, giriumā, jāmuṇḍā, durgā yana namvalinda han̆dunvanu labana bhadrakāli mǣṇiyan anekut siyalu kāli mātāvan abhibavā vandanā mānayaṭa lak vannē æya budun saraṇa giya upāsikāvak lesaṭa janayā tuḷa pavatina dæḍi viśvāsaya nisāya.
buduradungen baṇa asā pæhædī pasuva aṭa disāvē vesena janayāṭa sēvaya kirīmaṭat ovun visin dena puda pūjā bhāra gænīmaṭat kriyā kaḷen edā siṭa ada dakvāma yakṣa sēnādhipatiniyan menma yakṣa dūtikāvan pirivarā siṭina bhadrakāli mǣṇiyangen ada bohō denek taman veta ella vana saturu karadara, asādhāraṇakam naḍuhaba jayagrahaṇa pamaṇak illā siṭina atara apa veta ella vana navagraha dōṣa san̆dahā da æyagē pihiṭa ārakṣāva labāgata hæki bava bohō denek nodaniti. ehet apa veta pæmiṇennā vū siyalu karadara bādhakavalaṭa menma navagraha dōṣa durukara gænīmaṭada apaṭa æyagē pihiṭa prārthanā kaḷa hækiya.
mē san̆dahā hæki sǣma avasthāvakama pavulē siyalu denā ekva bhadrakāli mǣṇiyangē balavatma dinaya vana sikurādā dinayehi æya væḍahin̆dina devolakadī æyagē bælma viśēṣayen apa veta læbennā vū divā rǣ dekaṭama podu 8.08 – 8.24 kālaya tuḷa ratumal, abatel pahan. suvan̆da dum, dehigæṭa mālayak pūjā kara deviyan itā priya karaṇīya metta sūtrayada pahata dækvena kāli navagraha stōtrayada gāyanā kara piṁ anumōdan kirīmen bhadrakāli mǣṇiyangē pihiṭa labāgata hækiya.
kāli navagraha stōtraya
ravi grahayāṭa
ōṁ ravindra prasurendra maṇḍala kiraṇa aṣṭha guru gajēndra hiṁ hiṁ duṁ duṁ dēva guru vibhūṣaṇa ṭaṁ ṭaṁ ākāraya suṁ suṁ dharaṇa gini kāli dharaṇē paṁca paṁca nama nama īśvara jaṭā dharaṇa mucalinda avara giri dharaṇaya gini ākāraya suṁ suṁ emi emi pralēṣ vāhaḥ
candra grahayāṭa
ōṁ bhīraṁ candra guru bhagavatī navanātha surēndra kṛta gata vipula kēndra aṁ aṁ aṣṭha guru kāli ōṁ ōṁ agnipura kāla dharaṇē ikārayā iṣṭha purkha bahula gini kāli yaṁ yaṁ yama dēva lōka nātha candrayāya namaḥ
kuja grahayāṭa
ōṁ kaṁ kaṁ karga dharaṇī kujēndra kuṣmāṇḍa bhairavī tripura yama dūtī kaṁ kāla dhārī ukāra ut dinē uṁ uṁ hiṁ kāraṇī aṁ aṁ ayiyētrī jaṁ jaṁ jaladēva bhairavī bhrīṁ bhrīṁ rūpanī trīdha karga dharaṇī paṁecndra suṁ suṁ namaḥ
budha grahayāṭa
ōṁ śrīṁ śrīṁ cairaṇḍu koṇḍu budēndu sandhi viṣṇu prakṛta gaṇa vipula gaja hasta surēndra paṁca kāma kōṭi lōka jala pravṛtta gaṇa devi jalata haṁ haṁ sakāra nīla ratna dēvatāvā budēndra śrīṁ śrīṁ lōka nātha nārāyanē prāṁ prāṁpraviṣṭha ēkārayā pañca dharaṇē bhayaṁkara dhūta dhārī namaḥ
guru grahayāṭa
ōṁ jala viprahaṁsa guru dēva tinētradhārī kuṇḍalābharaṇa hasta pādāṁganī pramṛta dhavalī tribhūvana gaṇapatī jaṁ jaṁ pēṣaṇī yama kāli dūtī bhīraṁ bhrīṁ namaḥ
śukra grahayāṭa
ōṁ kṛtaguṇa vipula sakra surēndra mantrī mahī īśvara agra prakīrti sarva saṁhāraṇī vāvā īśvara maṇḍala prakōdha īśvara mahā dēva brahma guru budha kāli dhaṁ dhaṁ dvaja nayana vanman vajra dhāraṇī huṁ huṁ śiva śivāyanē namaḥ
śani grahayāṭa
ōṁ yaṁ yaṁ jala pravṛtti śiva guru candra kratēśvarī vibhūṣaṇī aṣṭhāṁganī śani rūpanī kaisētra kāli vaikuṇṭha kumāri duṁ duṁ driṁ driṁ huṁ huṁ paṭ paṭ pralē svāhaḥ
rāhu grahayāṭa
ōṁ ōṁ kāli mahā kāli seṁgavara īl mukkoḍi nāyil pralaya gini karuvāl seyiyēru iḍattu vīra bhadrakālī ākāra bhairavayā diṣṭha§ paṁecndrayā vara vara nīla rakta dēvatāvā diṣṭha§ vara vara namaḥ
kētu grahayāṭa
ōṁ raurāddha kāli rairām perayi gini kāli rairām iravettu kāli rairām arumuṁ settu muḍiyel raigini brasīiḍattu koṇḍuvārē teyiya gini agni dēvi koṇḍuvārēÊmukkoḍi nāyanē koṇḍuvārē teyiya gini agni dēvi koṇḍuvārē mukkoḍi nāyanē koṇḍuvārē teyiyēru nānē koṇḍuvārē sēgu sēgu namaḥ
This is a Google word to word translation of a article publised on Divaina on 2013/03/29.