සිංහල මුල් පිටපතේ අනුවාදනය මෙතනින් මහත් තෙද බලැති ශ්රී ඊශ්වර දෙවියෝ
Ishwari God lives in the rock of Cilazas. Kimalasa, Rock Himalaya is a rock on the north. It is always white like cotton because it is often covered with snow. The third is between brahma, Vishnu and Maheshwara. There are three eyes. One is in the foreground. At the same time, he attempted to break the deity of the Goddess Isvwara. Angered by the mischief, Ishwara Prayed the flames on the nail plane and set fire to the flames. Some of the features of Malsara are those of flames. That was so. The wolf Nandi is God’s vehicle. Uma’s wife. There is a white Jata. It shall wear a yellow robe. He is a trishaw in his hand. There are five faces. The host is hostile. She is vigilant. The ruler of the demons. It is considered as a great power god. Hindus are very depressed. Must thank him. God Ishwara has many names.
The ritual of sacrificing to the gods of Ishvara has been in Sri Lanka for quite some time. In history there are several temples in Isvara in many provinces of Sri Lanka. Those who offer sacrifices to the gods of Dhanodhu Isvara and those who rely on the blessings of the Buddha. In the Salihini conveys, at the end of the throne, there was an Ishwara Devalaya.
A scarlet mint blasting in the smoky eyes
A huge, sweet little piece of silence
Camelot Hutan Tamil
The Man Isal Thera
Ishur, Mangasuru, Thineth, moon, bahana, deserts, bats, cattle dwellers, souvenirs, thieves etc.
Sri Ishwara octa
Guatemala and Jamaa
Gauthier is a regular, valiant left bhang
Narayana Priyadathandara Madaparam
Surroundings
Eva Gocera Manakas Gunasarathoppe
Vagisha Vishnu consecrated feet
Welding Angels
Surroundings
Washing service
Specially designed five pillars
Paws curved horseshoe purses
Surroundings
Thyroid is totally annoying
The J and J are the same
Compatible gratuitous clauses
Surroundings
Bhuttyapan is a haven of warfare
Violent Jamboree Juttingtonetem
Fishing
Surroundings
Panchana trembling
Nagantankan is the Nunjaya monk
Death is a death squad
Surroundings
Rahadhi hurled backwards
Viragyam Shanthi Nayanang Girupa Assistance
Good Luck
Surroundings
Asteroid is a dense pond
Footsteps of the Sinful Sentinel: Fantasy
Donation of the Zoological Garden
Mayure the Mayor
The Sri Vishkhagamas Kamala and Shulapana
Shamey Girishha Shiva Sankara JJ
Undeclared Senasamurukthi
Survival priceless gardens
Varanasi: Thank you, Shiva
The Person of the Meditation Mediator:
Science is great. Health is good. Keiththi
Comrade Dahavilayaya Thero
Sri Ishwara octa
Gangarlin’s lovely Jata
Gautri is in the left hand-book secured
Father of Narayana – Flower bouquets of Sara
Opening the city of Benasus
The words that could not be spoken are in the nature
There is a beautiful wife who surrendered to the foot of the university’s Siri Vishnu footpath.
Opening the city of Benasus
Whitish shimmering white asses
On the forehead, the axes were scattered
The gentlemen, who have beautiful diamonds
Ven. Binaray, the Maha Sangha
Who were not glorified
It is almost unbelievable
It’s not good enough
Chief of Defense Staff of Boparas
Kings of adorable witchcraft
I should have been thinking of the infant
An annulus that provides triangularity
Opening the city of Benasus
Has a face with soil – froth the pole
Raghaspathi, the enemy who should not be worshiped
A wildfire – Sasara big forest
Opening the city of Benasus
Raga does not blame – she has a lot of love
Parvathi Helicopter-a lonely home
Una’s love – who should be gullible
Opening the city of Benasus
Dismissed with sorrow;
About sin – throw all thoughts
Much help is – living on the floor
Opening the city of Benasus
The hooves of the khonalaka jawbone
There are also Zin, Giris, Shiva, Shankar Nama
Red and shimmering flowers shone
Boraness, the acting president
The mayor was Mayor of Colombo
These sing songs as rituals
And the great sipset is the root of the resources
Deadly sclerosis
Sri Ishwara Prayer of God
And it is the Lord of the whole world who is the Lord of the Hereafter who is the dweller of the skeleton.
I did not recognize the hand. If you are truthful that those who are afflicted will support the helpless, if you are true, the Lord Sovereign, beside the trumpet, with the triangle, and the hands beskilled with the triangle, you are true; this plea, , Looking at your eyes, hearing, talking, and doing or knowing from me or from you Though there was a thousand things wrong, I can not do it without saying goodbye and apologize.
The Lord Maha Ishwara Divine majesty, You Brahma, Vishnu, Ishwara the troika third sculpture that names umayaṁganāva, beautiful wife, the yellow-colored clothing of that, the faces of five, TAURUS vāhanārūḍha that, if true that nāgāsana , knowingly or unknowingly, or give my hand or the hand of our wrong place, or otherwise to fulfill my request for forgiveness ·
Further, the Divine Indigrain, Sri Maha Sishwara the Raghupati, the God who has come to me in the presence of God, who has come to me with pains, wrinkles, raptures, evil spashes, poetry, demons, purges, kumbhasinas, foxes, eyebrows, mouths or shitts, dōṣāndhakāra, air, heartless, skin armed, angry bugs and all dōṣāndhakārī distress or assimilate other way In curing the disease, disaster harassment altars out the aḷukoṭa, dūribhūtakoṭa, benefiting peace, says given as niruturuva good aerodynamic, Second, Third, I call. Rec power, consisting of, God, his majesty, when you give him perform Prophesy spoke to request the setting up of · Sadhu Sadhu Sadhu ·· ··· exist five thousand āyubōvēvā āyubōvēvā · ·· ·· āyubōvēvā
mahat teda balæti śrī īśvara deviyō
īśvara deviyō kailāsa nam parvatayehi vāsaya karannēya. kailāsa, parvataya himālaya uturin pihiṭi parvatayeki. niraturuva himen væsī æti heyin puḷun peḷak men suduya. tri mūrtiya lesin hæn̆dinvena brahma, viṣṇu, mahēṣvara yanamovun atarehi tunvæniyā ya. net tunak ættē ya. ek netak naḷal talayehi ya. kōpayaṭa pat vū viṭa naḷalē pihiṭi ema netin gini piṭaveyi .ek avasthāvakadī īśvara deviyangē dæhæna bin̆dinnaṭa malsarā utsāha kaḷēya. ema nomanā kriyāven kōpayaṭa pat īśvara deviyō naḷal talayehi pisshiṭi netin gini siḷu nikut kara malsarāgē madaya bin̆da pulussā damana ladī. malsarāgē ætæm aṁga mē gini daluvalin pilisssini. anaṁga nam vūyē elesini. nandi nam vū vṛṣabhayā īśvara deviyangē vāhanayayi. umā bhāryāvaya. dhavala jaṭā maḍulu ættēya. kaha pæhæ vastra darannē ya. atehi triśūlayeki. muhuṇu pahak æta. nāgayanaṭa saturuya. nāhasana ættēya. bhūtayanaṭa adhipatiya. mahata teda balæti deviyaku sē sælakē. hinduhu mahat bætiyen van̆diti. pudati. īśvara deviyanṭa nam rāśiyak æta.
īśvara deviyanṭa puda pūjā pævætvīma śrī laṁkāvē da bohō kālayaka siṭa pævæteyi. laṁkāvē noyek paḷātvala īśvara dēvāla æti bava itihāsayē noyek tænvala san̆dahan veyi. dænidu īśvara deviyanṭa puda pūjā pavatvannō, bārahāra vannō pihiṭa patannō apamaṇa veti. konta nam toṭin etarehi edā īśvara dēvālayak vū bava sælaḷihiṇi sandēśayehi mesē san̆dahan veyi.
kaḷuvæl kapuru dumæZtuḷæ leḷena dada peḷa
suvisal mihin̆gu saksan miṇi han̆ḍa vataḷa
kærælol satan pavasana tiyu gī demaḷa
manakal isuru kōvila lahinē lakaḷa
isuru, mehesuru, tinet, san̆da baraṇa, rahara, būnā, daḷasan̆da, paḍeran̆ga, gava yahan, giri nives, tisulavi ādī nam rāśiyakin īśvara deviyan hæn̆dinveyi.
śrī īśvara aṣṭaka
gan̆ḍagātaran̆ḍaga rammaṇīya jaṭā kalāpaṁ
gaurī nirantara vibhūṣita vāma bhāgam
nārāyaṇa priyamatan̆ḍaga madāpahāraṁ
vārāṇasī purapatiṁ bhaja viśvanātham
vāvāma gocara maneka guṇasvarūpam
vāgīśa viṣṇu sura sevita pāda pīṭham
vāmena vigrahavareṇa kalatravantaṁ
vārāṇasī purapatiṁ bhaja viśvanātham
śītāṁśu sohita kirīṭa virājamānaṁ
hālekṣaṇānala viśeṣita paṁca bātam
nāgādhipairavita hāsvara karṇa pūraṁ
vārāṇasī purapatiṁ bhaja viśvanātham
tejomayaṁ sakala niṣkalamadvītīya
mānaJda kaJda maparājitamaprameyam
nādātmaka saguṇa nir guṇamasvarūpaṁ
vārāṇasī purapatiṁ bhaja viśvanātham
bhūtāyipaṁ bhujaga puṁgava bhūṣitān̆ḍagaṁ
vyāghrā jitāmbaradharaṁ jaṭilaṁtrinetram
pāśān̆ḍakuśābhaya vara prada śula pāṇiṁ
vārāṇasī purapatiṁ bhaja viśvanātham
paṁcānataṁ durīta matta matan̆ḍagajānaṁ
nāgāntakaṁ danuja puṁ gava pannagātam
dāvānalaṁ maraṇa śoka bhavaṭāvināṁ
vārāṇasī purapatiṁ bhaja viśvanātham
rāgādhi doṣarahitaṁ svajanānurāgaṁ
vairāgya śānti nilayaṁ girijā sahāyam
mādhurya dhairya suhagaṁ garalāhirāmaṁ
vārāṇasī purapatiṁ bhaja viśvanātham
āśāṁ vihāya parihṛtya parasya niJdradṁ
pāpe matiṁca vinicārya manaḥ samādhau
ādhāra hṛt kamala maddhya gataṁ pareśaṁ
vārāṇasī purapati taja viśvanātham
śrī viśvanātha kamalā kara śulapāṇe
śamēhā girīśa śiva śaṁkara caJdumaule
śrī nilakaṇṭha madanāntaka viśvamūrte
vārāṇasī purapatiṁ śaja viśvanātham
vārāṇasī pura pateḥ stavanaṁ śivasya
vyākhyātamaṣṭaka midaṁ jaṭhate manuṣyaḥ
vidyā śrīyaṁ vipula saukhya manatta kīrti
samprāpya dehavilaye labhate ca mokṣa
śrī īśvara aṣṭaka
gaṁgāralin ramaṇīya jaṭā maḍulu vū
gaurī atin suræsum lada vam pedes yut
nārāyana piya – mada ban̆dina mal sarāgē
baraṇæs nuvara pati karava sēvana mehesuru
vadanin nokiva hæki vū yuttan sobāven
sarasavi siri viṣṇu pāpuṭuva sevanā vū sirurē vam pasin utum biriyak siṭinā
baraṇæs nuvara pati karava sēvana mehesuru
kirīṭa bæbaḷena sudu ræs daharin hobanā
naḷal talē netin aḷu kaḷa kusum dunnā
nārajavarun æn̆di manahara kantōḍu yut
baraṇæs nuvarapati karava sēvana mehesuru
tējasin yutuva nodevæni siyallanhaṭa
tuṭu vana kada kumara pamaṇa næti aparājita
āvēṇika guṇa æti guṇa rahita bava nopǣ
baraṇæs nuvarapati karavasēvana mehesuru
bhūta adhipativæ sirura særasū nā rajun
kinet yutu vūyē kahavan darannā vū
triśūla yut an – ankusen vara labā dena
baraṇæs nuvara pati karava sēvana mehesuru
muhuṇu pasak æti – malsarā mataya duru kaḷa
nāgāsana yutu nā saturu vū rakuspati
læv ginnak ban̆du vū – saṁsāra maha vanayē
baraṇæs nuvara pati karava sēvana mehesuru
rāga dos nættē – ættē siyadana ælum
pārvatī sahayikā -virāga vāsa vū
diriya viriya yutu vū – umāgē ælum lat
baraṇæs nuvara pati karava sēvana mehesuru
āśāven duralū- nindā bas æralū
pāpaya piḷiban̆da vū – siyalu situvili helū
bohō udav ættē – vesena kamala mattē
baraṇæs nuvara pati karava sēvana mehesuru
lōkanātha kamalākara śula hasta yut
śambha, girisa, śiva, śaṁkara nāmā da æti
nilvan gela bæbaḷena mal sarā māra vū
baraṇæs nuvarapati – karavasēvana mehesuru
devin̆dunhaṭa mehesuru baraṇæs purapati vū
viravita tutī pūjā lesa mē gī kiyannā
læba imahat sipsata da sirisuva sampat
maraṇin mattē mok suvayaṭa pat vannē
śrī īśvara dēva kannalavva
sādhu· sādhu·· sādhu··· kailāsa kūṭayehi væḍa vāsasthānaya karannā vū śrīmat īśvara dēvarājōttamayāṇan vahansa, dohot mudunē tabā vændemi.
at nuhuru koṭa vændemi. tanhī nam vṛṣabha rāja vāhanārūḍhava triśūlaya atin darā, aṁkusayen vara dennāvū muhuṇu pasekin yut śrīmat īśvara dēva rājōttamayāṇan vahansa, oba vahansē vipat pat tænættanahaṭa, asaraṇayanaṭa, pihiṭa patannā vuvahaṭa pihiṭa vana bava satyavādī nam sæbǣ nam mā visin karanu labannā vū, kiyanu labannā vū mē kannalavva, oba vahansēgē nētrayangen balā vadārā, kanvalin asā vadārā, magen hō apagen hō dæna hō nodæna hō siduvuṇā vū dahasak værædi ætat, ēvā durukara samāvī vadārā māgē mē illīma iṭu kara dena sēkvā·
tavada śrī mahā īśvara dēva rājōttamayāṇan vahansa, oba vahansē brahma, viṣṇu, īśvara yana trimūrtiyen tunvæni mūrtiya vana bava sæbǣ nam umayaṁganāva, sundara bhāryāva vana bava, kaha pæhæti vastra darana bava, muhuṇu pahak æti bava, vṛṣabha vāhanārūḍha bava, nāgāsana yutu bava sæbǣ nam, dæna hō nodæna hō magē atin hō apē atin hō siduvū varadak ætot samāvī magē mē illīma iṭu kara dena sēkvā·
tavada dhavala jaṭādhara vū śrī mahā īśvara dēva rājōttamayāṇan vahansa, maṭa vælan̆dī ættā vū devi dōṣāndhakāra, vina dōṣāndhakāra, navagraha, bhūta pīsāca, prēta, yakṣa, rākṣasa, kumbhāṇḍavādīngen siddha vannāvū dōṣāndhakāra, æsvaha, kaṭavaha hō vahakin doḷakin, pidēniyakin, hadi hūniyamakin pæmiṇiyā vū dōṣāndhakāra, vā, pit, sem trividha, dōṣa ādī kipīmen ætivannāvū siyalu dōṣāndhakārī hō mekī nokī venat ākārayakin vælan̆dī æti rōga, vipatti hirihæra pahakoṭa, duru kara aḷukoṭa, dūribhūtakoṭa, seta śāntiya, yahapata niruturuva devā vadāraṇa men ekvanuva, devanuva, tunvenuvat illā siṭimi. tējō bala parākramayen yukta vū, dēva, rājōttamayāṇan vahansa, oba vahansēṭa sælakara siṭina mē illīma divæsin balā vadārā iṣṭa kara dena sēkvā sādhu· sādhu·· sādhu··· pasvān dahasakaṭa pavatinnaṭa āyubōvēvā· āyubōvēvā·· āyubōvēvā··
This is a Google word to word translation of Divaina