සිංහල මුල් පිටපතේ අනුවාදනය මෙතනින් ග්රහදොස් බාධක දුරුවෙන්න විෂ්ණු දේව ශාන්තිය නිතර කියන්න
Protect the land and the Buddha Sasana and resolve the grieving problems of the poor people who come to them without any religious affiliation and help them to overcome the grievance barriers.
Sri Vishnu is the only Vedic deity that has devoted much to the vastness of the vastness of the devotees.
Sri Vishnu, the closest monk to the Supreme Buddha, is a Buddhist God who was going to hear the Dhamma from Great Tractant and the Mahavamsa statues have come to the notice that King Vijaya came to Sri Lanka with the arrival of King Vijaya.
The Supreme Buddha, who decided that the time to pass by would pass on to me, was to safeguard the Buddha Sasana from me when I was swept away, and the Sakha God handed it to the god of Maha Vishnu, and that the main group of Vijaya ensured the blessing of the Vijaya Legends mentioned.
From then on, all devotees who hope to receive the blessings of the great Sri Vishnu the Divinist demanding the sacrifices of the Lord Shri Vishnu, in the hope of the peace and blessings of all the devotees coming to him from that trust, will continue to do so. It is possible to achieve good things.
He selected the Shinni Day Shrine (6-7 AM in the morning) and sacrificed the first lanterns of the flames and patronized the set of five lamps in the presence of the Buddha. He also offered a mosquito cover to worship God Nilmal Gitel or the oil lamp at Rathnakvali Oil as a god for Vishnu. Please do not hesitate to blame the disturbances that have come to you, Sri Vishnu Deva peace 21 times singing with all the bugs out of your constant skyline live happily alongside peace benefit concessions.
Sri Vishnu Devi
Neelagnanasana Sri Narayana Dhamam
Sherkanta Rehabilitation
Sri Sustainable Adventiste Kamala Netama
I’m fine at the footsteps
Left hand chords circular
Dr. Ragath Balasuriya is the Godfather of God
Neolithic colors have been added
The highest point is regular
Sri Gautama Buddha reservations
Sri Lankan spirits are protected
Baseball in Sri Lanka
Scientific Sri Krishna Gods Word
Sri Sanghara Sri Dharma Sangha Sacred Shalom
Sri Martha Sri Divya Mirror Venerable Divine
The Divine Devi Ragham
Shanthi Shishani Thera
Hollowed out limitation
Diseases of the mucous membrane diseases
Photogravure of photojournalism
Conservative Vishnu Devi deer ranga
grahados bādhaka duruvenna viṣṇu dēva śāntiya nitara kiyanna
laṁkādvīpayat sambuddha śāsanayat ārakṣā karamin āgam bhēdayakin torava taman veta pæmiṇena asaraṇa janatāva muhuṇapānnā vū duk karadaravalaṭa visan̆dum labādemin sahanaya grahados bādhaka duruvenna
udākarannā vū dēvātmayak lesin bætimatungē apramāṇa gauravayaṭat bhaktyādarayaṭat pātra vī æti ekama vaidika dēvātmaya śrī viṣṇu deviyanya.
budurajāṇan vahansēṭa itāmat samīpastha dēvātmayak vana śrī viṣṇu deviyan apa mahā tathāgatayan vahansēgen daham æsīmaṭa yomu vī siṭi bauddha devi keneku bavat laṁkārakṣāva san̆dahā vijaya rajugē āgamanayat samaga śrī laṁkādvīpayaṭa pæmiṇi bavat mahāvaṁśa katāpuvatin heḷidarav vē.
pirinivan pǣmaṭa sudusu kālaya eḷam̆ba æti bava tīraṇaya kaḷa budurajāṇan vahansē māgē ævǣmen sambuddha śāsanaya ārakṣā karannæyi sak devin̆dungen illā siṭi avasthāvē sak devin̆dun ema kāryaya mahā viṣṇu deviyanṭa bhāra kaḷa bavat vijaya raju pradhāna pirisa lakdivaṭa goḍa baṭa avasthāvē pirit pæn isa pirit nūl atē bæn̆da ārakṣāva sælasū bavat janapravādayē san̆dahanya.
edā siṭa ada dakvā siyalu bætimatun ema viśvāsaya mata pihiṭā taman veta pæmiṇena siyalu graha dos hā karadara bādhaka valin midīmaṭa śrī viṣṇu deviyangē śāntiya balāporottuven vividha puda pūjā tabā karana illīm ē ākārayenma iṣṭa karadena mahā balavat śrī viṣṇu divyarājayāgē pihiṭa labāgænīmaṭa balāporottu vana obaṭada ē san̆dahā mesē yomu vīmen yahapata udākara gata hækiya.
śani dina śani hōrāva tōrāgena (udǣsana 6-7 atara) prathamayenma mal pahan suvan̆da dum pūjā kara tisaraṇa sahita paṁcaśīlayehi pihiṭā budun væn̆da set pirit sachCdhāyanā kara viṣṇu deviyan udesā nilmal gitel hō rantæm̆bili tel pahanak suvan̆dadum hā patra pūjāvak lesa madurutalā koḷa mālayak pūjā kara vandanā māna kara piṁ anumōdan kara oba veta pæmiṇa æti karadara bādhaka graha dos duru kara dena men illā siṭimin pahata dækvena śrī viṣṇu dēva śāntiya 21 varak gāyanā kirīmen siyalu dōṣa durukara ganimin obaṭa seta sahanaya śāntiya udākara ganimin satuṭin jīvatvīmē bhāgyaya udāvanu niyataya.
śrī viṣṇu dēva śāntiya
nīlāṁjana saugata śrī nārāyana dēvam
śrikāntā vakṣasthala nityavāsa bhūtam
śrī hastāyudha yugmādhara kamalā nētram
praṇamya satakaṁ hariharadēva pāda padmaṁ
śaṁbōdhara dakṣiṇastha vāma hasta cakram
gaṁgādhara priyaṁganā bhātṛ dēva rāgnam
śārīrika nīlāñjana varṇa jyedati varṇami
praṇamāmita viṣṇudēva śānti dāna nityam
śrī gautama śāsana rakṣita kṛta bhūvanatram
śrī laṁkā dharaṇītala rakṣita jana gahanam
śrī saugata dēvāsura nara mastaka pādam
sachjita śrī kṛṣṇa dēva āyuvarṇa dānam
śrī gaṇa śrī dharma saṁgha pūjana śrī puṇyam
śrī nara śrī divya cakṣudhara upendra divyam
sarvopadra nivāranantu dēva dēva rāgnam
śrī śānti āyuṣa śrī saubhāgya dānam
kēśāntaja sīmākṛta pādānkaja yugmaṁ
rōga amanuṣya dukkha durbhikṣā prahanam
āpo tējō vāyo paṭhavi dhātu dēham
rakṣantuca viṣṇu dēva rāgna pāda praṇamām
This is a Google word to word translation of a article publised on Divaina on 2013/03/01.