Business Development “Kandasurindu”

884

සිංහල මුල් පිටපතේ අනුවාදනය මෙතනින් ව්‍යාපාර දියුණුකරන “කඳසුරිඳු”

There are not many other gods worshiped in Sri Lanka as much as the worship of God in Kataragama. For the sake of forgetting all racial, religious and caste traditions, devotees give His blessing to any kind of person coming to Him.

Some people believe in the name of Skandha Kumara, the most famous Kataragama-based Kataragama undergraduate, as a Sri Lankan god after his death. However, the belief and belief of many people is that he was born to a South Indian lioness descent later.

In this manner we have many kinds of news about the Kataragama God, but from time immemorial we are honored as a God-fearing God who blesses His people and protects Buddha Sasana from the Buddhist world.

In the ancient folklore and historical details of the sacred Prince Kataragama, it is revealed that he has come to this end to end the war with the saviors. The “Su Sasura” symbolizes the battle between the Dhamma and the Nirvana. It can be cited here as the sages of the righteous as well as the unprincipled dwellers. It is said that the birth of the mother of the clergy is due to the mediation of the conflict and the need to protect the doctrine of doom. Accordingly, for over five thousand five years, it may also be assumed that Shantha Prince was born in Sri Lanka to make this sacred place in this sacred place.

In the Lord Buddha’s Third Voyage, Prince Mahasabhaya (Katharagama) is the birthplace of the Buddha in Kapppara.

This sacred sanctuary dedicated to the Buddha is to be paid to the goddess of the land for the purpose of protecting the sacred Buddha Dhamma until the time of the end of the period of five hundred and five years. Therefore, the worship of all the Buddhist people should be accorded due respect to the Sangha prince of the land, since the history of the past The heroes of the land that sacrificed the land and Buddhism It was because of God’s blessing, security, and strength.

A large number of devotees rallied around the Lord of Katharagama, which is considered to be gods of the Venerable Sabolutic Yoga, and who grew up with his business. First of all, in a temple dedicated to the Lord of Kataragama, you have first sacred flowers, lamps, incense and flowers, and put it on the leaves of Thalathel or Abteel, Haldamam, rahatih, cedar, dried well, smash them In anticipation of praying and praying, the following powerful and powerful woman will be able to come to Sri Lanka in the afternoon or afternoon in the afternoon and afternoon.

Lieutenant Colonel Gosau

Sesame World Record

It’s the devil

Man of the Swami Mamo

Vipula Jayathu Thahang – Vehicle Mayura Heming

Chapters of the venerable god – feet of the Prophet Muhammad

Sounds of Love

Bustard Rust

Domestic household appliances

Management Sank Kuntaya

Uditha Mayura

Glorious dynasty

Chased Devil

Foot Yugman Namami

vyāpāra diyuṇukarana “kan̆dasurin̆du”

kataragama deviyan taram śrī lāṁkīya bætimatungē ædahīmaṭa vandanāmānayaṭa pātravū venat dēvātmayak nomæti taramya. jāti, āgam, kulabhēda siyalla amataka kara bætimatun etumangē pudabimaṭa pæmiṇennē taman veta pæmiṇena kavara tarātiramaka pudgalayakuṭa vuvada tama āśīrvādaya ekalesa labādena bævini.

skandha kumāra yana nāmayenda itāmatma janapriya kataragama devin̆du kataragama pradēśayē jananāyakuva siṭa maraṇin pasu dēvatvayaṭa patvū śrī lāṁkīya deviyaku lesa ætæm aya viśvāsa kaḷat bohō denakugē viśvāsaya hā ædahīma vannē etuman dakuṇu indiyānu draviḍa sambhavayak æti devi kenekuva ipida pasukālīnava laṁkāvaṭa pæmiṇi bavaya.

mē ākārayen kataragama deviyan piḷiban̆da noyek ākārayē pravṛtti ætat varinvara ātmagatava kusal ræs karamin ada vana viṭa dēvatvayaṭa patva æti etuman bauddha deviyakue lasa sambuddha śāsanaya ārakṣā karana apa hamuvē pæna nan̆gina vividhākāra vū praśna bādhaka mæḍapavatvamin niraturuvama apaṭa seta sahanaya udākarana bauddha deviyaku sē piḷigænīmē varadak næta.

skandha kumaru hevat kataragama devin̆dun venuven pabæn̆di janaśræti hā aitihāsika toraturu sæmekakama dækvennē etuman sura asura yuddhaya nimā karanu piṇisa melova pahaḷa vū bavaki. sura asura yuddhayen saṁkētavat vannē dharmayat adharmayat atara saṭanayi. dhārmikayan surayan lesat adhārmikayan asurayan lesat mehidī genahæra dækviya hæki atara skandha kumarungē uppattiya siduvūyē mekī gæṭumaṭa mædihatva adharmaya nasā dharmaya surakṣita kirīma san̆dahā bavada kiyǣveyi. ē anuva vasara pandahas pansiyayak kal budu sasuna mema puṇya bhūmiyatuḷa pavatinasē surakṣita karanu piṇisa skandha kumaru śrī lāṁkadvīpayaṭa samprāpta vū bavada sitiya hæka.

budurajāṇan vahansēgē tevana laṁkā gamanēdī skandha kumaru hevat kataragama devin̆du kappa kandara nadī tīrayēdī unvahansēgen daham æsū pravṛttiyakda janaśræti ataravē.

budu pā pahasin pāriśuddha vū mē puṇya bhūmiya vasara pandahas pansiyayak kal gevenaturu nirmala vū saddharma ratnaya surakṣita karanu piṇisa adharmaya nasā dharmaya nan̆gā siṭuvanu piṇisa bhavayen bhavayaṭa mepin bimehi upata labamin dēśayē mura dēvatāvaku bavaṭa patva siṭina skandha kumārayāṇan veta sǣma bodunuvakugēma bhaktiya gauravaya himiviya yuttē ǣta itihāsayē siṭama dēśaya hā bududahama surækīma san̆dahā æpakæpa vuṇa dēśayē viruvanṭa skandha kumāra devin̆dungē āśīrvādaya, ārakṣāva, śaktiya noaḍuva himivū bævini.

kāma sukhallikānu yōgaya bæhæra nokaḷa dēvātmayak lesa sælakena kataragama deviyan vaṭā laukika diyuṇuva patā bohō bætimatun ek rokvana atara unvahansē vetin vyāpāra diyuṇuva læbūvō mē atara pradhāna vē. ebævin obaṭada obagē siyalu sādhāraṇa vyāpāra kaṭayutuvala diyuṇuva san̆dahā kataragama deviyan venuven kæpakara æti devolakadī prathamayen budurajāṇan vahansē venuven mal, pahan, suvan̆da dum pudā tisaraṇa sahita paṁcaśīlayehi pihiṭā anaturuva skandha kumarun venuven am̆ba koḷa mata tabā talatel hō abatel pahanak dalvā ratumal pūjākara sævændarā, sudu han̆dun, haldummala, rathan̆dun, dēvadāra, hon̆din viyaḷā kuḍukaragena ema dum allā væn̆da namaskāra kara piṁ anumōdankara pahata dækvena itā balasampanna stroatra udē savasa 21 vara bægin gāyana kara diyuṇuva prārthanā kirīmen oba balāporottu vannā vū vyāpāra diyuṇuva itā ikmanin oba veta ḷan̆gā kara gata hæki vanu æta.

kācarē dēva gōvindaṁ

rakkhantu lōka sāsanaṁ

ētaṁ dēvānu bhāvēna

skandha sāmi namō varaṁ

vipula jayatu dēhaṁ – vāhanaṁ mayura hēmaṁ

pavara kadira dēvaṁ – pāda yugmaṁ namāmi

vidasa nayana hastaṁ

bhrājitaṁ rakta vastraṁ

gṛhita parasu yadviṁ

saṁkha kuntāya bhāṁhuṁ

udita mayura yānaṁ

tējasā ditya tulyaṁ

pavara kadira dēvaṁ

pāda yugmaṁ namāmi

This is a Google word to word translation of a article publised on Divaina on 2013/02/01.